नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमुमुङ्ख
निमुमुङ्खतुः
निमुमुङ्खुः
मध्यम
निमुमुङ्खिथ
निमुमुङ्खथुः
निमुमुङ्ख
उत्तम
निमुमुङ्ख
निमुमुङ्खिव
निमुमुङ्खिम