नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमुङ्खति
निमुङ्खतः
निमुङ्खन्ति
मध्यम
निमुङ्खसि
निमुङ्खथः
निमुङ्खथ
उत्तम
निमुङ्खामि
निमुङ्खावः
निमुङ्खामः