नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमुङ्खत् / न्यमुङ्खद्
न्यमुङ्खताम्
न्यमुङ्खन्
मध्यम
न्यमुङ्खः
न्यमुङ्खतम्
न्यमुङ्खत
उत्तम
न्यमुङ्खम्
न्यमुङ्खाव
न्यमुङ्खाम