नि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमङ्घ्येत
निमङ्घ्येयाताम्
निमङ्घ्येरन्
मध्यम
निमङ्घ्येथाः
निमङ्घ्येयाथाम्
निमङ्घ्येध्वम्
उत्तम
निमङ्घ्येय
निमङ्घ्येवहि
निमङ्घ्येमहि