नि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमङ्घिष्यत
न्यमङ्घिष्येताम्
न्यमङ्घिष्यन्त
मध्यम
न्यमङ्घिष्यथाः
न्यमङ्घिष्येथाम्
न्यमङ्घिष्यध्वम्
उत्तम
न्यमङ्घिष्ये
न्यमङ्घिष्यावहि
न्यमङ्घिष्यामहि