नि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमङ्घेत् / निमङ्घेद्
निमङ्घेताम्
निमङ्घेयुः
मध्यम
निमङ्घेः
निमङ्घेतम्
निमङ्घेत
उत्तम
निमङ्घेयम्
निमङ्घेव
निमङ्घेम