नि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमङ्घतात् / निमङ्घताद् / निमङ्घतु
निमङ्घताम्
निमङ्घन्तु
मध्यम
निमङ्घतात् / निमङ्घताद् / निमङ्घ
निमङ्घतम्
निमङ्घत
उत्तम
निमङ्घानि
निमङ्घाव
निमङ्घाम