नि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमङ्घिष्यति
निमङ्घिष्यतः
निमङ्घिष्यन्ति
मध्यम
निमङ्घिष्यसि
निमङ्घिष्यथः
निमङ्घिष्यथ
उत्तम
निमङ्घिष्यामि
निमङ्घिष्यावः
निमङ्घिष्यामः