नि + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमङ्घिष्यत् / न्यमङ्घिष्यद्
न्यमङ्घिष्यताम्
न्यमङ्घिष्यन्
मध्यम
न्यमङ्घिष्यः
न्यमङ्घिष्यतम्
न्यमङ्घिष्यत
उत्तम
न्यमङ्घिष्यम्
न्यमङ्घिष्याव
न्यमङ्घिष्याम