नि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यफक्किष्यत
न्यफक्किष्येताम्
न्यफक्किष्यन्त
मध्यम
न्यफक्किष्यथाः
न्यफक्किष्येथाम्
न्यफक्किष्यध्वम्
उत्तम
न्यफक्किष्ये
न्यफक्किष्यावहि
न्यफक्किष्यामहि