नि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यफक्कीत् / न्यफक्कीद्
न्यफक्किष्टाम्
न्यफक्किषुः
मध्यम
न्यफक्कीः
न्यफक्किष्टम्
न्यफक्किष्ट
उत्तम
न्यफक्किषम्
न्यफक्किष्व
न्यफक्किष्म