नि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यफक्कत् / न्यफक्कद्
न्यफक्कताम्
न्यफक्कन्
मध्यम
न्यफक्कः
न्यफक्कतम्
न्यफक्कत
उत्तम
न्यफक्कम्
न्यफक्काव
न्यफक्काम