नि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निफक्क्यात् / निफक्क्याद्
निफक्क्यास्ताम्
निफक्क्यासुः
मध्यम
निफक्क्याः
निफक्क्यास्तम्
निफक्क्यास्त
उत्तम
निफक्क्यासम्
निफक्क्यास्व
निफक्क्यास्म