नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपुन्थिष्यते
निपुन्थिष्येते
निपुन्थिष्यन्ते
मध्यम
निपुन्थिष्यसे
निपुन्थिष्येथे
निपुन्थिष्यध्वे
उत्तम
निपुन्थिष्ये
निपुन्थिष्यावहे
निपुन्थिष्यामहे