नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यपुन्थिष्यत
न्यपुन्थिष्येताम्
न्यपुन्थिष्यन्त
मध्यम
न्यपुन्थिष्यथाः
न्यपुन्थिष्येथाम्
न्यपुन्थिष्यध्वम्
उत्तम
न्यपुन्थिष्ये
न्यपुन्थिष्यावहि
न्यपुन्थिष्यामहि