नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपुन्थिता
निपुन्थितारौ
निपुन्थितारः
मध्यम
निपुन्थितासे
निपुन्थितासाथे
निपुन्थिताध्वे
उत्तम
निपुन्थिताहे
निपुन्थितास्वहे
निपुन्थितास्महे