नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यपुन्थि
न्यपुन्थिषाताम्
न्यपुन्थिषत
मध्यम
न्यपुन्थिष्ठाः
न्यपुन्थिषाथाम्
न्यपुन्थिढ्वम्
उत्तम
न्यपुन्थिषि
न्यपुन्थिष्वहि
न्यपुन्थिष्महि