नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपुन्थिषीष्ट
निपुन्थिषीयास्ताम्
निपुन्थिषीरन्
मध्यम
निपुन्थिषीष्ठाः
निपुन्थिषीयास्थाम्
निपुन्थिषीध्वम्
उत्तम
निपुन्थिषीय
निपुन्थिषीवहि
निपुन्थिषीमहि