नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपुन्थेत् / निपुन्थेद्
निपुन्थेताम्
निपुन्थेयुः
मध्यम
निपुन्थेः
निपुन्थेतम्
निपुन्थेत
उत्तम
निपुन्थेयम्
निपुन्थेव
निपुन्थेम