नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपुन्थिष्यति
निपुन्थिष्यतः
निपुन्थिष्यन्ति
मध्यम
निपुन्थिष्यसि
निपुन्थिष्यथः
निपुन्थिष्यथ
उत्तम
निपुन्थिष्यामि
निपुन्थिष्यावः
निपुन्थिष्यामः