नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यपुन्थिष्यत् / न्यपुन्थिष्यद्
न्यपुन्थिष्यताम्
न्यपुन्थिष्यन्
मध्यम
न्यपुन्थिष्यः
न्यपुन्थिष्यतम्
न्यपुन्थिष्यत
उत्तम
न्यपुन्थिष्यम्
न्यपुन्थिष्याव
न्यपुन्थिष्याम