नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यपुन्थीत् / न्यपुन्थीद्
न्यपुन्थिष्टाम्
न्यपुन्थिषुः
मध्यम
न्यपुन्थीः
न्यपुन्थिष्टम्
न्यपुन्थिष्ट
उत्तम
न्यपुन्थिषम्
न्यपुन्थिष्व
न्यपुन्थिष्म