नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निपुपुन्थ
निपुपुन्थतुः
निपुपुन्थुः
मध्यम
निपुपुन्थिथ
निपुपुन्थथुः
निपुपुन्थ
उत्तम
निपुपुन्थ
निपुपुन्थिव
निपुपुन्थिम