नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यपुन्थत् / न्यपुन्थद्
न्यपुन्थताम्
न्यपुन्थन्
मध्यम
न्यपुन्थः
न्यपुन्थतम्
न्यपुन्थत
उत्तम
न्यपुन्थम्
न्यपुन्थाव
न्यपुन्थाम