नि + नन्द् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनन्द्येत
निनन्द्येयाताम्
निनन्द्येरन्
मध्यम
निनन्द्येथाः
निनन्द्येयाथाम्
निनन्द्येध्वम्
उत्तम
निनन्द्येय
निनन्द्येवहि
निनन्द्येमहि