नि + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनन्द्यताम्
निनन्द्येताम्
निनन्द्यन्ताम्
मध्यम
निनन्द्यस्व
निनन्द्येथाम्
निनन्द्यध्वम्
उत्तम
निनन्द्यै
निनन्द्यावहै
निनन्द्यामहै