नि + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यनन्दिष्यत
न्यनन्दिष्येताम्
न्यनन्दिष्यन्त
मध्यम
न्यनन्दिष्यथाः
न्यनन्दिष्येथाम्
न्यनन्दिष्यध्वम्
उत्तम
न्यनन्दिष्ये
न्यनन्दिष्यावहि
न्यनन्दिष्यामहि