नि + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनन्दिता
निनन्दितारौ
निनन्दितारः
मध्यम
निनन्दितासे
निनन्दितासाथे
निनन्दिताध्वे
उत्तम
निनन्दिताहे
निनन्दितास्वहे
निनन्दितास्महे