नि + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यनन्दि
न्यनन्दिषाताम्
न्यनन्दिषत
मध्यम
न्यनन्दिष्ठाः
न्यनन्दिषाथाम्
न्यनन्दिढ्वम्
उत्तम
न्यनन्दिषि
न्यनन्दिष्वहि
न्यनन्दिष्महि