नि + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निननन्दे
निननन्दाते
निननन्दिरे
मध्यम
निननन्दिषे
निननन्दाथे
निननन्दिध्वे
उत्तम
निननन्दे
निननन्दिवहे
निननन्दिमहे