नि + नन्द् धातुरूपाणि

टुनदिँ समृद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दति
निनन्दतः
निनन्दन्ति
मध्यम
निनन्दसि
निनन्दथः
निनन्दथ
उत्तम
निनन्दामि
निनन्दावः
निनन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निननन्द
निननन्दतुः
निननन्दुः
मध्यम
निननन्दिथ
निननन्दथुः
निननन्द
उत्तम
निननन्द
निननन्दिव
निननन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दिता
निनन्दितारौ
निनन्दितारः
मध्यम
निनन्दितासि
निनन्दितास्थः
निनन्दितास्थ
उत्तम
निनन्दितास्मि
निनन्दितास्वः
निनन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दिष्यति
निनन्दिष्यतः
निनन्दिष्यन्ति
मध्यम
निनन्दिष्यसि
निनन्दिष्यथः
निनन्दिष्यथ
उत्तम
निनन्दिष्यामि
निनन्दिष्यावः
निनन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दतात् / निनन्दताद् / निनन्दतु
निनन्दताम्
निनन्दन्तु
मध्यम
निनन्दतात् / निनन्दताद् / निनन्द
निनन्दतम्
निनन्दत
उत्तम
निनन्दानि
निनन्दाव
निनन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यनन्दत् / न्यनन्दद्
न्यनन्दताम्
न्यनन्दन्
मध्यम
न्यनन्दः
न्यनन्दतम्
न्यनन्दत
उत्तम
न्यनन्दम्
न्यनन्दाव
न्यनन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्देत् / निनन्देद्
निनन्देताम्
निनन्देयुः
मध्यम
निनन्देः
निनन्देतम्
निनन्देत
उत्तम
निनन्देयम्
निनन्देव
निनन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्द्यात् / निनन्द्याद्
निनन्द्यास्ताम्
निनन्द्यासुः
मध्यम
निनन्द्याः
निनन्द्यास्तम्
निनन्द्यास्त
उत्तम
निनन्द्यासम्
निनन्द्यास्व
निनन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यनन्दीत् / न्यनन्दीद्
न्यनन्दिष्टाम्
न्यनन्दिषुः
मध्यम
न्यनन्दीः
न्यनन्दिष्टम्
न्यनन्दिष्ट
उत्तम
न्यनन्दिषम्
न्यनन्दिष्व
न्यनन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यनन्दिष्यत् / न्यनन्दिष्यद्
न्यनन्दिष्यताम्
न्यनन्दिष्यन्
मध्यम
न्यनन्दिष्यः
न्यनन्दिष्यतम्
न्यनन्दिष्यत
उत्तम
न्यनन्दिष्यम्
न्यनन्दिष्याव
न्यनन्दिष्याम