नि + नन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनन्देत् / निनन्देद्
निनन्देताम्
निनन्देयुः
मध्यम
निनन्देः
निनन्देतम्
निनन्देत
उत्तम
निनन्देयम्
निनन्देव
निनन्देम