नि + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनन्दिता
निनन्दितारौ
निनन्दितारः
मध्यम
निनन्दितासि
निनन्दितास्थः
निनन्दितास्थ
उत्तम
निनन्दितास्मि
निनन्दितास्वः
निनन्दितास्मः