नि + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निननन्द
निननन्दतुः
निननन्दुः
मध्यम
निननन्दिथ
निननन्दथुः
निननन्द
उत्तम
निननन्द
निननन्दिव
निननन्दिम