नि + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यनन्दत् / न्यनन्दद्
न्यनन्दताम्
न्यनन्दन्
मध्यम
न्यनन्दः
न्यनन्दतम्
न्यनन्दत
उत्तम
न्यनन्दम्
न्यनन्दाव
न्यनन्दाम