नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितत्रन्दे
नितत्रन्दाते
नितत्रन्दिरे
मध्यम
नितत्रन्दिषे
नितत्रन्दाथे
नितत्रन्दिध्वे
उत्तम
नितत्रन्दे
नितत्रन्दिवहे
नितत्रन्दिमहे