नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दति
नित्रन्दतः
नित्रन्दन्ति
मध्यम
नित्रन्दसि
नित्रन्दथः
नित्रन्दथ
उत्तम
नित्रन्दामि
नित्रन्दावः
नित्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नितत्रन्द
नितत्रन्दतुः
नितत्रन्दुः
मध्यम
नितत्रन्दिथ
नितत्रन्दथुः
नितत्रन्द
उत्तम
नितत्रन्द
नितत्रन्दिव
नितत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दिता
नित्रन्दितारौ
नित्रन्दितारः
मध्यम
नित्रन्दितासि
नित्रन्दितास्थः
नित्रन्दितास्थ
उत्तम
नित्रन्दितास्मि
नित्रन्दितास्वः
नित्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दिष्यति
नित्रन्दिष्यतः
नित्रन्दिष्यन्ति
मध्यम
नित्रन्दिष्यसि
नित्रन्दिष्यथः
नित्रन्दिष्यथ
उत्तम
नित्रन्दिष्यामि
नित्रन्दिष्यावः
नित्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दतात् / नित्रन्दताद् / नित्रन्दतु
नित्रन्दताम्
नित्रन्दन्तु
मध्यम
नित्रन्दतात् / नित्रन्दताद् / नित्रन्द
नित्रन्दतम्
नित्रन्दत
उत्तम
नित्रन्दानि
नित्रन्दाव
नित्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यत्रन्दत् / न्यत्रन्दद्
न्यत्रन्दताम्
न्यत्रन्दन्
मध्यम
न्यत्रन्दः
न्यत्रन्दतम्
न्यत्रन्दत
उत्तम
न्यत्रन्दम्
न्यत्रन्दाव
न्यत्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्देत् / नित्रन्देद्
नित्रन्देताम्
नित्रन्देयुः
मध्यम
नित्रन्देः
नित्रन्देतम्
नित्रन्देत
उत्तम
नित्रन्देयम्
नित्रन्देव
नित्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्द्यात् / नित्रन्द्याद्
नित्रन्द्यास्ताम्
नित्रन्द्यासुः
मध्यम
नित्रन्द्याः
नित्रन्द्यास्तम्
नित्रन्द्यास्त
उत्तम
नित्रन्द्यासम्
नित्रन्द्यास्व
नित्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यत्रन्दीत् / न्यत्रन्दीद्
न्यत्रन्दिष्टाम्
न्यत्रन्दिषुः
मध्यम
न्यत्रन्दीः
न्यत्रन्दिष्टम्
न्यत्रन्दिष्ट
उत्तम
न्यत्रन्दिषम्
न्यत्रन्दिष्व
न्यत्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यत्रन्दिष्यत् / न्यत्रन्दिष्यद्
न्यत्रन्दिष्यताम्
न्यत्रन्दिष्यन्
मध्यम
न्यत्रन्दिष्यः
न्यत्रन्दिष्यतम्
न्यत्रन्दिष्यत
उत्तम
न्यत्रन्दिष्यम्
न्यत्रन्दिष्याव
न्यत्रन्दिष्याम