नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नित्रन्देत् / नित्रन्देद्
नित्रन्देताम्
नित्रन्देयुः
मध्यम
नित्रन्देः
नित्रन्देतम्
नित्रन्देत
उत्तम
नित्रन्देयम्
नित्रन्देव
नित्रन्देम