नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नित्रन्दतात् / नित्रन्दताद् / नित्रन्दतु
नित्रन्दताम्
नित्रन्दन्तु
मध्यम
नित्रन्दतात् / नित्रन्दताद् / नित्रन्द
नित्रन्दतम्
नित्रन्दत
उत्तम
नित्रन्दानि
नित्रन्दाव
नित्रन्दाम