नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नित्रन्दिष्यति
नित्रन्दिष्यतः
नित्रन्दिष्यन्ति
मध्यम
नित्रन्दिष्यसि
नित्रन्दिष्यथः
नित्रन्दिष्यथ
उत्तम
नित्रन्दिष्यामि
नित्रन्दिष्यावः
नित्रन्दिष्यामः