नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितत्रन्द
नितत्रन्दतुः
नितत्रन्दुः
मध्यम
नितत्रन्दिथ
नितत्रन्दथुः
नितत्रन्द
उत्तम
नितत्रन्द
नितत्रन्दिव
नितत्रन्दिम