नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यतकिष्यत
न्यतकिष्येताम्
न्यतकिष्यन्त
मध्यम
न्यतकिष्यथाः
न्यतकिष्येथाम्
न्यतकिष्यध्वम्
उत्तम
न्यतकिष्ये
न्यतकिष्यावहि
न्यतकिष्यामहि