नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यतक्यत
न्यतक्येताम्
न्यतक्यन्त
मध्यम
न्यतक्यथाः
न्यतक्येथाम्
न्यतक्यध्वम्
उत्तम
न्यतक्ये
न्यतक्यावहि
न्यतक्यामहि