नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नितकति
नितकतः
नितकन्ति
मध्यम
नितकसि
नितकथः
नितकथ
उत्तम
नितकामि
नितकावः
नितकामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नितताक
नितेकतुः
नितेकुः
मध्यम
नितेकिथ
नितेकथुः
नितेक
उत्तम
निततक / नितताक
नितेकिव
नितेकिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नितकिता
नितकितारौ
नितकितारः
मध्यम
नितकितासि
नितकितास्थः
नितकितास्थ
उत्तम
नितकितास्मि
नितकितास्वः
नितकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नितकिष्यति
नितकिष्यतः
नितकिष्यन्ति
मध्यम
नितकिष्यसि
नितकिष्यथः
नितकिष्यथ
उत्तम
नितकिष्यामि
नितकिष्यावः
नितकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नितकतात् / नितकताद् / नितकतु
नितकताम्
नितकन्तु
मध्यम
नितकतात् / नितकताद् / नितक
नितकतम्
नितकत
उत्तम
नितकानि
नितकाव
नितकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यतकत् / न्यतकद्
न्यतकताम्
न्यतकन्
मध्यम
न्यतकः
न्यतकतम्
न्यतकत
उत्तम
न्यतकम्
न्यतकाव
न्यतकाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नितकेत् / नितकेद्
नितकेताम्
नितकेयुः
मध्यम
नितकेः
नितकेतम्
नितकेत
उत्तम
नितकेयम्
नितकेव
नितकेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नितक्यात् / नितक्याद्
नितक्यास्ताम्
नितक्यासुः
मध्यम
नितक्याः
नितक्यास्तम्
नितक्यास्त
उत्तम
नितक्यासम्
नितक्यास्व
नितक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यताकीत् / न्यताकीद् / न्यतकीत् / न्यतकीद्
न्यताकिष्टाम् / न्यतकिष्टाम्
न्यताकिषुः / न्यतकिषुः
मध्यम
न्यताकीः / न्यतकीः
न्यताकिष्टम् / न्यतकिष्टम्
न्यताकिष्ट / न्यतकिष्ट
उत्तम
न्यताकिषम् / न्यतकिषम्
न्यताकिष्व / न्यतकिष्व
न्यताकिष्म / न्यतकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यतकिष्यत् / न्यतकिष्यद्
न्यतकिष्यताम्
न्यतकिष्यन्
मध्यम
न्यतकिष्यः
न्यतकिष्यतम्
न्यतकिष्यत
उत्तम
न्यतकिष्यम्
न्यतकिष्याव
न्यतकिष्याम