नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितकेत् / नितकेद्
नितकेताम्
नितकेयुः
मध्यम
नितकेः
नितकेतम्
नितकेत
उत्तम
नितकेयम्
नितकेव
नितकेम