नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितकिष्यति
नितकिष्यतः
नितकिष्यन्ति
मध्यम
नितकिष्यसि
नितकिष्यथः
नितकिष्यथ
उत्तम
नितकिष्यामि
नितकिष्यावः
नितकिष्यामः