नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यतकिष्यत् / न्यतकिष्यद्
न्यतकिष्यताम्
न्यतकिष्यन्
मध्यम
न्यतकिष्यः
न्यतकिष्यतम्
न्यतकिष्यत
उत्तम
न्यतकिष्यम्
न्यतकिष्याव
न्यतकिष्याम