नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितकिता
नितकितारौ
नितकितारः
मध्यम
नितकितासि
नितकितास्थः
नितकितास्थ
उत्तम
नितकितास्मि
नितकितास्वः
नितकितास्मः