नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यताकीत् / न्यताकीद् / न्यतकीत् / न्यतकीद्
न्यताकिष्टाम् / न्यतकिष्टाम्
न्यताकिषुः / न्यतकिषुः
मध्यम
न्यताकीः / न्यतकीः
न्यताकिष्टम् / न्यतकिष्टम्
न्यताकिष्ट / न्यतकिष्ट
उत्तम
न्यताकिषम् / न्यतकिषम्
न्यताकिष्व / न्यतकिष्व
न्यताकिष्म / न्यतकिष्म