नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितताक
नितेकतुः
नितेकुः
मध्यम
नितेकिथ
नितेकथुः
नितेक
उत्तम
निततक / नितताक
नितेकिव
नितेकिम